I know there are forum rules against personal comments, so I shall refrain. For this effort, I hope I get brownie points in heaven😆.
1. That is the Sacred Texts creation. Veda Vyasa didn't build the website.
2. Even so, the parvas are listed right here in that document: https://www.sacred-texts.com/hin/mbs/mbs01002.htm
33 asya prajñābhipannasya vicitrapadaparvaṇaḥ
bhāratasyetihāsasya śrūyatāṃ parva saṃgrahaḥ
34 parvānukramaṇī pūrvaṃ dvitīyaṃ parva saṃgrahaḥ
pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam
35 tataḥ saṃbhava parvoktam adbhutaṃ devanirmitam
dāho jatu gṛhasyātra haiḍimbaṃ parva cocyate
36 tato bakavadhaḥ parva parva caitrarathaṃ tataḥ
tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate
37 kṣatradharmeṇa nirmitya tato vaivāhikaṃ smṛtam
vidurāgamanaṃ parva rājyalambhas tathaiva ca
38 arjunasya vanevāsaḥ subhadrāharaṇaṃ tataḥ
subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam
39 tataḥ khāṇḍava dāhākhyaṃ tatraiva maya darśanam
sabhā parva tataḥ proktaṃ mantraparva tataḥ param
40 jarāsaṃdha vadhaḥ parva parva dig vijayas tathā
parva dig vijayād ūrdhvaṃ rājasūyikam ucyate
41 tataś cārghābhiharaṇaṃ śiśupāla vadhas tataḥ
dyūtaparva tataḥ proktam anudyūtam ataḥ param
42 tata āraṇyakaṃ parva kirmīravadha eva ca
īśvarārjunayor yuddhaṃ parva kairāta saṃjñitam
43 indralokābhigamanaṃ parva jñeyam ataḥ param
tīrthayātrā tataḥ parva kururājasya dhīmataḥ
44 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param
tathaivājagaraṃ parva vijñeyaṃ tadanantaram
45 mārkaṇḍeya samasyā ca parvoktaṃ tadanantaram
saṃvādaś ca tataḥ parva draupadī satyabhāmayoḥ
46 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ
vrīhi drauṇikam ākhyānaṃ tato 'nantaram ucyate
47 draupadī haraṇaṃ parva saindhavena vanāt tataḥ
kuṇḍalāharaṇaṃ parva tataḥ param ihocyate
48 āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram
kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ
49 abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam
udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam
50 tataḥ saṃjaya yānākhyaṃ parva jñeyam ataḥ param
prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā
51 parva sānatsujātaṃ ca guhyam adhyātmadarśanam
yānasaṃdhis tataḥ parva bhagavad yānam eva ca
52 jñeyaṃ vivāda parvātra karṇasyāpi mahātmanaḥ
niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ
53 rathātiratha saṃkhyā ca parvoktaṃ tadanantaram
ulūka dūtāgamanaṃ parvāmarṣa vivardhanam
54 ambopākhyānam api ca parva jñeyam ataḥ param
bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam
55 jambū khaṇḍa vinirmāṇaṃ parvoktaṃ tadanantaram
bhūmiparva tato jñeyaṃ dvīpavistara kīrtanam
56 parvoktaṃ bhagavad gītā parva bhīsma vadhas tataḥ
droṇābhiṣekaḥ parvoktaṃ saṃśaptaka vadhas tataḥ
57 abhimanyuvadhaḥ parva pratijñā parva cocyate
jayadrathavadhaḥ parva ghaṭotkaca vadhas tataḥ
58 tato droṇa vadhaḥ parva vijñeyaṃ lomaharṣaṇam
mokṣo nārāyaṇāstrasya parvānantaram ucyate
59 karṇa parva tato jñeyaṃ śalya parva tataḥ param
hrada praveśanaṃ parva gadāyuddham ataḥ param
60 sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam
ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate
61 aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam
jalapradānikaṃ parva strī parva ca tataḥ param
62 śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam
ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ
63 cārvāka nigrahaḥ parva rakṣaso brahmarūpiṇaḥ
pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram
64 śānti parva tato yatra rājadharmānukīrtanam
āpad dharmaś ca parvoktaṃ mokṣadharmas tataḥ param
65 tataḥ parva parijñeyam ānuśāsanikaṃ param
svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ
66 tata āśvamedhikaṃ parva sarvapāpapraṇāśanam
anugītā tataḥ parva jñeyam adhyātmavācakam
67 parva cāśramavāsākhyaṃ putradarśanam eva ca
nāradāgamanaṃ parva tataḥ param ihocyate
68 mausalaṃ parva ca tato ghoraṃ samanuvarṇyate
mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ
3. Here is another Veda Vyasa Mahabharat, this time compiled by BORI: https://sanskritdocuments.org/mirrors/mahabharata/mahabharata-bori.html
4. Do you realize that the manuscripts are likely the closest we're going to get to Vyasa version? You're dismissing that and going for the Sacred Texts creation. This is like Ashwatthama drinking flour water and imagining it as milk.
__________________________
Once again, no matter how many word games you play, no matter how many times you drag the discussion in a different direction, Shakuni is not going to be the main villain of Mahabharata. He was just looking out for his nephew.
__________________________
if you want to argue text, try to do so from Sanskrit, not Hindi or English. If that's asking too much, actually argue the text, not chapter headings or articles or blog posts.
__________________________
Not going to continue with this topic until I see some willingness and/or ability to use reason.