Āraṇyakaparvan 219.16-23 narrates how Skanda permitted his Mothers (i.e. Skandamātṛ, the fifth of the Nava-Durgā Goddesses) to devour human progeny:
मातर ऊचुः ।
mātara ūcuḥ
Mothers said:
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः ।
अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत् ।।
yās tu tā mātaraḥ pūrvaṃ lokasy'āsya prakalpitāḥ
asmākaṃ tad bhavet sthānaṃ tāsāṃ c'aiva na tad bhavet
Whoever those Mothers are that were formerly appointed for this world, let their position be ours and let it not be theirs.
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ ।
प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ।।
bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha
prajā'smākaṃ hṛtās tābhis tvatkṛte tāḥ prayaccha naḥ
Let us be worshipped by the world, and let them not be worshipped, bull among Gods! They stole our progeny for you; give that progeny to us.
स्कन्द उवाच ।
Skanda uvāca
Skanda said:
दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम् ।
अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ ।।
dattāḥ prajā na tāḥ śakyā bhavatībhir niṣevitum
anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manase'cchatha
That given progeny cannot be returned to you ladies. What other progeny shall I give you, as your hearts wish?
मातर ऊचुः ।
mātara ūcuḥ
Mothers said:
इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः ।
त्वया सह पृथग्भूता ये च तासामथेश्वराः ।।
icchāma tāsāṃ mātṝṇāṃ prajā bhoktuṃ prayaccha naḥ
tvayā saha pṛthagbhūtā ye ca tāsām ath'eśvarāḥ
We want to eat the progeny of those Mothers, and give us, along with yourself, whoever are their individual masters too.
स्कन्द उवाच ।
Skanda uvāca
Skanda said:
प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् ।
परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः ।।
prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam
parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ
I give you the progeny, but you ladies' undertaking is difficult. Good luck to you! Protect the progeny well, and be honoured.
मातर ऊचुः ।
mātara ūcuḥ
Mothers said:
परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि ।
त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो ।।
parirakṣāma bhadraṃ te prajāḥ Skanda yathe'cchasi
tvayā no rocate Skanda sahavāsaś ciraṃ prabho
Good luck to you, Skanda! We'll protect the progeny as you wish. Lord Skanda, we would like to stay with you for a long time.
स्कन्द उवाच ।
Skanda uvāca
Skanda said:
यावत् षोडशवर्षाणि भवन्ति तरुणाः प्रजाः ।
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ।।
yāvat ṣoḍaśa-varṣāṇi bhavanti taruṇāḥ prajāḥ
prabādhata manuṣyāṇāṃ tāvad rūpaiḥ pṛthagvidhaiḥ
Until the progeny of humans becomes youths sixteen years old, afflict them that long, with your individually determined appearances.
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् ।
परमं तेन सहिता सुखं वत्स्यथ पूजिताः ।।
ahaṃ ca vaḥ pradāsyāmi raudram ātmānam avyayam
paramaṃ tena sahitā sukhaṃ vatsyatha pūjitāḥ
And I will share with you my furious nature, undiminished. Together with it, you will live most comfortably, worshipped.